A 576-5 Śabdenduśekhara
Manuscript culture infobox
Filmed in: A 576/5
Title: Śabdenduśekhara
Dimensions: 31 x 13.5 cm x 261 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/790
Remarks:
Reel No. A 576-5 Inventory No. 58781
Title Śabdenduśekhara
Author Nāgojibhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 31 x 13.5 cm
Foliation Numerals in both margins of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-790
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
nāgeśaḥ kila nāgeśabhāṣitārthavicakṣaṇaḥ |
śivabhaṭtasuto dhīmān upādhyāyopanāmakaḥ || [[ || 1 ||]]
yācakānāṃ kalpataror arikakṣahutāśanāt |
śṛṃgaverapurādhīśarāmato labdhajīvikaḥ [[ | 2 |
natvā phaṇīśam īśānaṃ kaumudyarthaprakāśakam |
manoramomārdhadehaṃ tanve śabdenduśekharam | [[ | 3 | ]]
graṃthasamāptigraṃthapracārādipratibaṃdhaka[[vi]]ghnavighātāya samucitaṛṣitrayanamaskārarūpaṃ maṅgalam ācaran śiṣyaśikṣāyai vyākhyātṛśrotṝṇām anuṣaṅgato maṃgalāya ca nibadhnāti | munitrayam iti |
kārakavibhkter balīyastvād dvitīyā paribhāvyeti | tachabdasya(!) buddhisthaparāmarśakatvāt prācām uktīs tiraskṛtyetyarthaḥ munitrayoktīr vicāryetyarthaś ca na cātra pakṣe paribhāvas tiraskriyeti kośavirodhaḥ kośasya nāmaliṅgānuśāsanatvena dhātos tiraskāramātrārthābodhakatvāt | parau bhuvovajñāna iti viśeṣaṇenānyārthabodhanāc ca , etena svagraṃthasya prācīnagraṃthair agatārthatāsamūlatvaṃ ca dhvanitam | (fol.1v1-8 )
End
iha ca prātipadikāprātipadikayor (fol.45r3-45v3 )
Microfilm Details
Reel No. A 576/3
Date of Filming 22-05-1973
Exposures 46
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-11-2003
Bibliography