A 576-5 Śabdenduśekhara

Template:NR

Manuscript culture infobox

Filmed in: A 576/5
Title: Śabdenduśekhara
Dimensions: 31 x 13.5 cm x 261 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/790
Remarks:


Reel No. A 576-5 Inventory No. 58781

Title Śabdenduśekhara

Author Nāgojibhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 31 x 13.5 cm

Foliation Numerals in both margins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-790

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nāgeśaḥ kila nāgeśabhāṣitārthavicakṣaṇaḥ |

śivabhaṭtasuto dhīmān upādhyāyopanāmakaḥ || [[ || 1 ||]]

yācakānāṃ kalpataror arikakṣahutāśanāt |

śṛṃgaverapurādhīśarāmato labdhajīvikaḥ [[ | 2 |

natvā phaṇīśam īśānaṃ kaumudyarthaprakāśakam |

manoramomārdhadehaṃ tanve śabdenduśekharam | [[ | 3 | ]]

graṃthasamāptigraṃthapracārādipratibaṃdhaka[[vi]]ghnavighātāya samucitaṛṣitrayanamaskārarūpaṃ maṅgalam ācaran śiṣyaśikṣāyai vyākhyātṛśrotṝṇām anuṣaṅgato maṃgalāya ca nibadhnāti | munitrayam iti |

kārakavibhkter balīyastvād dvitīyā paribhāvyeti | tachabdasya(!) buddhisthaparāmarśakatvāt prācām uktīs tiraskṛtyetyarthaḥ munitrayoktīr vicāryetyarthaś ca na cātra pakṣe paribhāvas tiraskriyeti kośavirodhaḥ kośasya nāmaliṅgānuśāsanatvena dhātos tiraskāramātrārthābodhakatvāt | parau bhuvovajñāna iti viśeṣaṇenānyārthabodhanāc ca , etena svagraṃthasya prācīnagraṃthair agatārthatāsamūlatvaṃ ca dhvanitam | (fol.1v1-8 )

End

iha ca prātipadikāprātipadikayor (fol.45r3-45v3 )

Microfilm Details

Reel No. A 576/3

Date of Filming 22-05-1973

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-11-2003

Bibliography